0924b10║0924b11║0924b12║No. 14090924b13║佛說聖最勝陀羅尼經0924b14║0924b15║ 西天譯經三藏朝散大夫試鴻臚卿0924b16║傳法大師臣施護奉 詔譯0924b17║如是我聞。一時佛在波囉鉢多國星左大城0924b18║虞彌曩精舍。過是夏已至九月二十日。有一0924b19║苾芻名嚩野佉曩。時彼苾芻出星左大城。往0924b20║支那城相去四由旬。於其路中見一大人。身0924b21║長三丈面長四尺。知是文殊師利菩薩即時0924b22║禮足長跪合掌白菩薩言。云何現身而來至0924b23║此。必有因緣。菩薩答言如是如是。苾芻此閻0924b24║浮提內諸眾生等。當有病苦。阿修羅迦樓羅0924b25║等住須彌山王一面。與諸天人互相交戰。是0924b26║故虛空中日月無光星辰不現。天人敗已修0924b27║羅獲勝。時諸鬼神因斯得便。化女人形惱亂0924b28║眾生生諸疾病。或頭痛腹痛眼耳鼻痛。或生0924b29║癰癤瘰癧痔漏疥癩瘡癬。或復瘧病。其瘧發0924c01║時或隔一日二日三日四日。乃至風癀痰癊0924c02║一切惡病。又閻浮提內降大風雨。或寒或熱0924c03║或澇或旱。五穀不豐人民飢儉悉皆中夭。復0924c04║現虎狼師子藐拏等獸。侵損有情奪人精氣。0924c05║如是眾難競來逼惱0924c06║爾時大人說是事已告苾芻言。我有聖最勝0924c07║陀羅尼。增長善根能除諸惡。若復有人發清0924c08║淨心。以香華等供養三寶及諸賢聖。於七晝0924c09║夜潔淨齋戒誦此陀羅尼是諸眾難即得消0924c10║除。陀羅尼曰0924c11║曩謨婆誐嚩覩尾摩攞沒地儼鼻囉誐。哩[口*爾]0924c12║多囉惹寫怛他誐多寫怛儞也他尾0924c13║摩羅誐哩[口*爾]帝尾摩羅踰儞始阿攞誐0924c14║帝阿羅誐帝娑嚩賀曩摩娑哩嚩儞嚩0924c15║囉拏尾瑟劍毘曩薩怛他誐多寫怛0924c16║儞也他呬摩呬摩賀摩呬娑嚩賀0924c17║曩謨虞拏迦囉寫怛他誐多寫怛儞也0924c18║他誐誐曩迦哩誐誐曩三婆吠誐誐曩0924c19║枳哩底帝娑嚩賀曩謨三滿多巘0924c20║度多摩寫怛他誐多寫怛儞也他三摩0924c21║曳娑嚩賀曩謨阿波囉[口*爾]多誐彌0924c22║曩娑怛他誐多寫怛儞也他阿摩0924c23║摩呬娑嚩賀曩謨摩曩娑擔婆0924c24║寫怛他誐多寫怛儞也他摩曩尾戍弟0924c25║鉢訥彌濕嚩哩鉢訥摩三婆吠緊0924c26║迦哩呬旦迦哩曳娑嚩賀曩謨薩哩0924c27║嚩沒馱[曰/月]地薩怛嚩喃曩謨阿哩也0924c28║曼祖室哩野怛儞也他惹曳惹曳0924c29║羅麼地呬摩呬摩賀摩呬娑嚩0925a01║賀曩謨阿哩也嚩路枳帝濕嚩囉寫[曰/月]地薩怛嚩寫怛儞也他誐0925a03║誐曩茶曳誐誐曩三婆吠誐誐曩摩特0925a04║曳誐誐曩尾訖蘭帝曀賀曳呬0925a05║娑嚩賀曩謨阿哩也三滿多跋捺囉0925a06║寫怛他誐多寫怛儞也他呬跋捺0925a07║哩摩賀跋捺哩阿蜜哩多跋捺0925a08║哩尾誐多囉惹細摩賀尾誐多囉惹細0925a09║娑嚩賀曩莫阿哩也尾摩羅枳哩0925a10║底怛寫怛他誐多寫阿儞枳哩底多0925a11║薩哩嚩[口*爾]儞毘嚩日羅三婆吠嚩0925a12║日羅鼻捺迦哩娑嚩賀曩莫薩哩0925a13║嚩沒馱冒地薩怛嚩喃怛儞也他0925a14║契多迦囉鼻入嚩羅儞曳娑嚩賀惹0925a15║敢婆儞娑擔婆儞謨賀儞奔拏哩迦野0925a16║娑嚩賀謨賀難帝難婆儞曳娑嚩0925a17║賀努囉尾努哩曳迦羅尾訖哩帝娑嚩0925a18║賀散帝娑尾儞哩嚩波儞曳0925a19║娑嚩賀努囉尾努哩曳娑嚩賀覽0925a20║摩祖拏野娑嚩賀路枳迦路俱多囉0925a21║野娑嚩賀阿倪也曩尾輪達儞曳0925a22║娑嚩賀馱覩迦哩曳娑嚩賀0925a23║彌伽娑普吒曩野娑嚩賀沒囉0925a24║憾弭誐囉賀野娑嚩賀薩0925a25║哩嚩迦哩摩毘始訖多野娑嚩0925a26║賀薩哩嚩沒馱毘僧娑訖哩多野0925a27║娑嚩賀曀迦室凌誐野娑嚩0925a28║賀部多野娑嚩賀阿部多野娑嚩0925a29║賀薩哩嚩訥契波舍摩野娑嚩0925b01║賀0925b02║爾時文殊師利菩薩。說此聖最勝陀羅尼已0925b03║告苾芻言。汝等依此正法儀則。每日志誠0925b04║發清淨心。供七比丘供養三寶及諸賢聖。於0925b05║初夜分作護摩然火。能除災患速得消散。若0925b06║有善男子善女人。於此正法受持讀誦廣為0925b07║人說。一切諸病皆得除愈0925b08║復次文殊師利菩薩告苾芻言。汝今諦聽。此0925b09║聖最勝陀羅尼。有大明力廣利眾生。於閻浮0925b10║提所有國界城邑聚落處處流轉。令諸眾生0925b11║聽聞受持。若善男子善女人。能於此經讀誦0925b12║一遍。自身病苦速得除愈。若讀兩遍。妻子男0925b13║女所有病苦悉得除愈。若讀三遍。一切眷屬0925b14║所有病苦悉得除愈。若讀四遍。一國人民所0925b15║有病苦悉得除愈。若讀五遍。王之封境諸小0925b16║國土一切人民。皆獲安樂無諸疾病0925b17║復次文殊師利菩薩言。今此正法利益廣大0925b18║甚為希有。速為流傳令諸有情獲上功德。若0925b19║於此經心生輕慢。不為受持讀誦。不為人演0925b20║說流傳。國界之內一切眾生。如不得聽聞者。0925b21║彼人獲過如五逆罪。是故苾芻於聖最勝陀0925b22║羅尼。信敬受持無令忘失。彼須彌山王一面0925b23║住者。天及阿修羅乾闥婆等。我自調伏使閻0925b24║浮提眾生獲大安樂。時文殊師利說是法已0925b25║忽然不現。嚩野佉曩苾芻聞其所說。心大歡0925b26║喜信受奉行0925b27║佛說聖最勝陀羅尼經
我已把此咒背得很熟,不必看咒本也能从容地念出来
佛說聖最勝陀羅尼【 宋-法賢譯版 】 Namo Bhagavato Vimala-buddhi-gambh1ra-garjita-r2jasya Tath2gatasya. Tadyath2, vimala garjite, vimala yoni0e 2lagate 2lagate sv2h2. Nama` sarva n1-vara5a Vi-=kambhinas Tath2gatasya. Tadyath2, he mahe mah2-mahe sv2h2. Namo Gu5a-karasya Tath2gatasya. Tadyath2, gagana 2-kari, gagana sa3-bhave, gagana-k1rtite sv2h2. Nama` Samanta-gandhottamasya Tath2gatasya. Tadyath2, samaye sv2h2. Namo Apar2jita-g2minas Tath2gatasya. Tadyath2, am2t mah1 sv2h2. Namo Mana=-stambhasya Tath2gatasya. Tadyath2, mana vi-0uddhe, padme0vari padma-sa3bhave, ki3-kari hita3-k2rye sv2h2. Nama` sarva buddha bodhisattv2n2m. Nama "rya Ma#ju0r1ya. Tadyath2, jaye jaye ramati, he mah1 mah2-mah1 sv2h2. Nama "ry2valokite0varasya bodhisattvasya. Tadyath2, gagana-27ye, gagana-sa3bhave, gagana madhye, gagana vi-kr2nte ehyehi sv2h2. Nama "rya Samanta-bhadrasya Tath2gatasya. Tadyath2, he bhadri, mah2-bhadri, am4ta-bhadri, vi-gata rajas, mah2 vi-gata rajas sv2h2. Nama "rya Vimala-k1rtitasya Tath2gatasya. Tadyath2, a-nik1rtita sarva-jit nir-bh1 vajra-sa3bhave, vajra bhida-kari sv2h2. Nama` sarva buddha bodhisattv2n2m. Tadyath2, keta kal2pi jvalan1ye sv2h2. Jambhani stambhani mohani pu57ar1k2ya sv2h2. Moha d2nte dambhan1ye sv2h2. Dhura vi-dhur1ye k2ra vi-k4te sv2h2. _2nte 0ivi nir-v2pa51ye sv2h2. Dhura vi-dhur1ye sv2h2. Lamba- c972ya sv2h2. Lokika lokottar2ya sv2h2. A-j#2n2 vi-0odhan1ye sv2h2. Dh2tu kar1ye sv2h2. Megha spho6an2ya sv2h2. Brahme grah2ya sv2h2. Sarva dharma abhi-=ikt2ya sv2h2. Sarva buddha abhi-sa3sk4t2ya sv2h2. Eka-04{g2ya sv2h2. Bh9t2ya sv2h2. A-bh9t2ya sv2h2. Sarva du`kha upa0am2ya sv2h2. ( Transliterated on 13/9/2001 from the Buddhist Tri-pitaka [Serial No: 1409] by Mr. Chua Boon Tuan of Rawang Buddhist Association, 8, Jalan Maxwell, 48000 Rawang, West Malaysia. ) Tel : 603-60917215 [ Friday & Saturday after 10.30 p.m. ]
此咒用Sanserif pali font 来看.有2字是a字上面有一字.3是m字下面有.字,5是n,7是d,1是i等等第一句我认为Vipula-buddhi-gambh1ra-garjita-才合理Vipula是广大的意思
Namo Bhagavato Vipula-buddhi-gambhira-garjita-rajasya Tathagatasya. Tadyatha, vipula garjite, vipula yonise alagate alagate svaha. 应如此念才对
感謝分享!
0924b10║
回复删除0924b11║
0924b12║No. 1409
0924b13║佛說聖最勝陀羅尼經
0924b14║
0924b15║ 西天譯經三藏朝散大夫試鴻臚卿
0924b16║傳法大師臣施護奉 詔譯
0924b17║如是我聞。一時佛在波囉鉢多國星左大城
0924b18║虞彌曩精舍。過是夏已至九月二十日。有一
0924b19║苾芻名嚩野佉曩。時彼苾芻出星左大城。往
0924b20║支那城相去四由旬。於其路中見一大人。身
0924b21║長三丈面長四尺。知是文殊師利菩薩即時
0924b22║禮足長跪合掌白菩薩言。云何現身而來至
0924b23║此。必有因緣。菩薩答言如是如是。苾芻此閻
0924b24║浮提內諸眾生等。當有病苦。阿修羅迦樓羅
0924b25║等住須彌山王一面。與諸天人互相交戰。是
0924b26║故虛空中日月無光星辰不現。天人敗已修
0924b27║羅獲勝。時諸鬼神因斯得便。化女人形惱亂
0924b28║眾生生諸疾病。或頭痛腹痛眼耳鼻痛。或生
0924b29║癰癤瘰癧痔漏疥癩瘡癬。或復瘧病。其瘧發
0924c01║時或隔一日二日三日四日。乃至風癀痰癊
0924c02║一切惡病。又閻浮提內降大風雨。或寒或熱
0924c03║或澇或旱。五穀不豐人民飢儉悉皆中夭。復
0924c04║現虎狼師子藐拏等獸。侵損有情奪人精氣。
0924c05║如是眾難競來逼惱
0924c06║爾時大人說是事已告苾芻言。我有聖最勝
0924c07║陀羅尼。增長善根能除諸惡。若復有人發清
0924c08║淨心。以香華等供養三寶及諸賢聖。於七晝
0924c09║夜潔淨齋戒誦此陀羅尼是諸眾難即得消
0924c10║除。陀羅尼曰
0924c11║曩謨婆誐嚩覩尾摩攞沒地儼鼻囉誐。哩[口*爾]
0924c12║多囉惹寫怛他誐多寫怛儞也他尾
0924c13║摩羅誐哩[口*爾]帝尾摩羅踰儞始阿攞誐
0924c14║帝阿羅誐帝娑嚩賀曩摩娑哩嚩儞嚩
0924c15║囉拏尾瑟劍毘曩薩怛他誐多寫怛
0924c16║儞也他呬摩呬摩賀摩呬娑嚩賀
0924c17║曩謨虞拏迦囉寫怛他誐多寫怛儞也
0924c18║他誐誐曩迦哩誐誐曩三婆吠誐誐曩
0924c19║枳哩底帝娑嚩賀曩謨三滿多巘
0924c20║度多摩寫怛他誐多寫怛儞也他三摩
0924c21║曳娑嚩賀曩謨阿波囉[口*爾]多誐彌
0924c22║曩娑怛他誐多寫怛儞也他阿摩
0924c23║摩呬娑嚩賀曩謨摩曩娑擔婆
0924c24║寫怛他誐多寫怛儞也他摩曩尾戍弟
0924c25║鉢訥彌濕嚩哩鉢訥摩三婆吠緊
0924c26║迦哩呬旦迦哩曳娑嚩賀曩謨薩哩
0924c27║嚩沒馱[曰/月]地薩怛嚩喃曩謨阿哩也
0924c28║曼祖室哩野怛儞也他惹曳惹曳
0924c29║羅麼地呬摩呬摩賀摩呬娑嚩
0925a01║賀曩謨阿哩也嚩路枳帝濕嚩囉寫[曰/月]地薩怛嚩寫怛儞也他誐
0925a03║誐曩茶曳誐誐曩三婆吠誐誐曩摩特
0925a04║曳誐誐曩尾訖蘭帝曀賀曳呬
0925a05║娑嚩賀曩謨阿哩也三滿多跋捺囉
0925a06║寫怛他誐多寫怛儞也他呬跋捺
0925a07║哩摩賀跋捺哩阿蜜哩多跋捺
0925a08║哩尾誐多囉惹細摩賀尾誐多囉惹細
0925a09║娑嚩賀曩莫阿哩也尾摩羅枳哩
0925a10║底怛寫怛他誐多寫阿儞枳哩底多
0925a11║薩哩嚩[口*爾]儞毘嚩日羅三婆吠嚩
0925a12║日羅鼻捺迦哩娑嚩賀曩莫薩哩
0925a13║嚩沒馱冒地薩怛嚩喃怛儞也他
0925a14║契多迦囉鼻入嚩羅儞曳娑嚩賀惹
0925a15║敢婆儞娑擔婆儞謨賀儞奔拏哩迦野
0925a16║娑嚩賀謨賀難帝難婆儞曳娑嚩
0925a17║賀努囉尾努哩曳迦羅尾訖哩帝娑嚩
0925a18║賀散帝娑尾儞哩嚩波儞曳
0925a19║娑嚩賀努囉尾努哩曳娑嚩賀覽
0925a20║摩祖拏野娑嚩賀路枳迦路俱多囉
0925a21║野娑嚩賀阿倪也曩尾輪達儞曳
0925a22║娑嚩賀馱覩迦哩曳娑嚩賀
0925a23║彌伽娑普吒曩野娑嚩賀沒囉
0925a24║憾弭誐囉賀野娑嚩賀薩
0925a25║哩嚩迦哩摩毘始訖多野娑嚩
0925a26║賀薩哩嚩沒馱毘僧娑訖哩多野
0925a27║娑嚩賀曀迦室凌誐野娑嚩
0925a28║賀部多野娑嚩賀阿部多野娑嚩
0925a29║賀薩哩嚩訥契波舍摩野娑嚩
0925b01║賀
0925b02║爾時文殊師利菩薩。說此聖最勝陀羅尼已
0925b03║告苾芻言。汝等依此正法儀則。每日志誠
0925b04║發清淨心。供七比丘供養三寶及諸賢聖。於
0925b05║初夜分作護摩然火。能除災患速得消散。若
0925b06║有善男子善女人。於此正法受持讀誦廣為
0925b07║人說。一切諸病皆得除愈
0925b08║復次文殊師利菩薩告苾芻言。汝今諦聽。此
0925b09║聖最勝陀羅尼。有大明力廣利眾生。於閻浮
0925b10║提所有國界城邑聚落處處流轉。令諸眾生
0925b11║聽聞受持。若善男子善女人。能於此經讀誦
0925b12║一遍。自身病苦速得除愈。若讀兩遍。妻子男
0925b13║女所有病苦悉得除愈。若讀三遍。一切眷屬
0925b14║所有病苦悉得除愈。若讀四遍。一國人民所
0925b15║有病苦悉得除愈。若讀五遍。王之封境諸小
0925b16║國土一切人民。皆獲安樂無諸疾病
0925b17║復次文殊師利菩薩言。今此正法利益廣大
0925b18║甚為希有。速為流傳令諸有情獲上功德。若
0925b19║於此經心生輕慢。不為受持讀誦。不為人演
0925b20║說流傳。國界之內一切眾生。如不得聽聞者。
0925b21║彼人獲過如五逆罪。是故苾芻於聖最勝陀
0925b22║羅尼。信敬受持無令忘失。彼須彌山王一面
0925b23║住者。天及阿修羅乾闥婆等。我自調伏使閻
0925b24║浮提眾生獲大安樂。時文殊師利說是法已
0925b25║忽然不現。嚩野佉曩苾芻聞其所說。心大歡
0925b26║喜信受奉行
0925b27║佛說聖最勝陀羅尼經
我已把此咒背得很熟,不必看咒本也能从容地念出来
回复删除佛說聖最勝陀羅尼
回复删除【 宋-法賢譯版 】
Namo Bhagavato Vimala-buddhi-gambh1ra-garjita-r2jasya Tath2gatasya. Tadyath2, vimala garjite, vimala yoni0e 2lagate 2lagate sv2h2. Nama` sarva n1-vara5a Vi-=kambhinas Tath2gatasya. Tadyath2, he mahe mah2-mahe sv2h2. Namo Gu5a-karasya Tath2gatasya. Tadyath2, gagana 2-kari, gagana sa3-bhave, gagana-k1rtite sv2h2. Nama` Samanta-gandhottamasya Tath2gatasya. Tadyath2, samaye sv2h2. Namo Apar2jita-g2minas Tath2gatasya. Tadyath2, am2t mah1 sv2h2. Namo Mana=-stambhasya Tath2gatasya. Tadyath2, mana vi-0uddhe, padme0vari padma-sa3bhave, ki3-kari hita3-k2rye sv2h2. Nama` sarva buddha bodhisattv2n2m. Nama "rya Ma#ju0r1ya. Tadyath2, jaye jaye ramati, he mah1 mah2-mah1 sv2h2. Nama "ry2valokite0varasya bodhisattvasya. Tadyath2, gagana-27ye, gagana-sa3bhave, gagana madhye, gagana vi-kr2nte ehyehi sv2h2. Nama "rya Samanta-bhadrasya Tath2gatasya. Tadyath2, he bhadri, mah2-bhadri, am4ta-bhadri, vi-gata rajas, mah2 vi-gata rajas sv2h2. Nama "rya Vimala-k1rtitasya Tath2gatasya. Tadyath2, a-nik1rtita sarva-jit nir-bh1 vajra-sa3bhave, vajra bhida-kari sv2h2. Nama` sarva buddha bodhisattv2n2m. Tadyath2, keta kal2pi jvalan1ye sv2h2. Jambhani stambhani mohani pu57ar1k2ya sv2h2. Moha d2nte dambhan1ye sv2h2. Dhura vi-dhur1ye k2ra vi-k4te sv2h2. _2nte 0ivi nir-v2pa51ye sv2h2. Dhura vi-dhur1ye sv2h2. Lamba- c972ya sv2h2. Lokika lokottar2ya sv2h2. A-j#2n2 vi-0odhan1ye sv2h2. Dh2tu kar1ye sv2h2. Megha spho6an2ya sv2h2. Brahme grah2ya sv2h2. Sarva dharma abhi-=ikt2ya sv2h2. Sarva buddha abhi-sa3sk4t2ya sv2h2. Eka-04{g2ya sv2h2. Bh9t2ya sv2h2. A-bh9t2ya sv2h2. Sarva du`kha upa0am2ya sv2h2.
( Transliterated on 13/9/2001 from the Buddhist Tri-pitaka [Serial No: 1409] by Mr. Chua Boon Tuan of Rawang Buddhist Association, 8, Jalan Maxwell, 48000 Rawang, West Malaysia. ) Tel : 603-60917215 [ Friday & Saturday after 10.30 p.m. ]
此咒用Sanserif pali font 来看.有2字是a字上面有一字.3是m字下面有.字,5是n,7是d,1是i等等
回复删除第一句我认为Vipula-buddhi-gambh1ra-garjita-才合理
Vipula是广大的意思
Namo Bhagavato Vipula-buddhi-gambhira-garjita-rajasya Tathagatasya. Tadyatha, vipula garjite, vipula yonise alagate alagate svaha.
回复删除应如此念才对
感謝分享!
回复删除